Sāmānyadūṣaṇadikprasāritā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सामान्यदूषणदिक्प्रसारिता

paṇḍitāśokaviracitā



sāmānyadūṣaṇadikprasāritā|



vyāpakannityamekañca sāmānyaṃ yaiḥ prakalpitaṃ|

mohagranthicchide teṣāṃ tadabhāvaḥ prasādhyate||



kathamidamavagamyate| parasparavilakṣaṇakṣaṇeṣu pratyakṣasamīkṣyamāṇeṣvabhinnadhīdhvaniprasavanibandhanamanuyāyirūpaṃ sāmānyaṃ na mānyaṃ mānīṣiṇāmiti| sādhakapramāṇavirahāt bādhakapramāṇasambhavācceti brūmaḥ| tathāhi yadidaṃ sāmānyasādhanamanumānamabhidhīyate paraiḥ| yadanugatākāraṃ jñānaṃ tadanugatavastunibandhanaṃ yathā bahuṣu puṣpeṣu srak sragiti jñānaṃ| asti ca parasparasamparkavikalakalāsu kāryyādivyaktiṣvanugatākāraṃ vijñānaṃ tadanaikāntikatādoṣākrāntaśarīratvānna tadbhāvasādhanāyālaṃ| yato bhavati bahuṣu pācakeṣu pācakaḥ pācaka iti ekākāraparāmarśapratyayaḥ| na ca teṣvanugatamekaṃ vastu samasti| tadbhāve hi prāgeva tathāvidhapratyayotpādaprasaṅgo durvvārapracāraḥ| kriyopakārāpekṣāṇāṃ svalakṣaṇānāṃ sāmānyavyañjakatvādayamadoṣa iti cet| naitadasti| nityānāmanādheyātiśayatayā'nupakāriṇi sahakāriṇyapekṣā'yogāt| sātiśayatve vā pratikṣaṇaṃ viśarārūśarīratvāt kriyā kuta iti doṣoduṣpariharaḥ| kriyānibandhanatvāt pācakeṣvanugatākārapratyayasya nānaikāntikatādoṣa ityapi vārttaṃ| pratibhedaṃ bhidyamānānāṃ karmmaṇāṃ tannibandhanatvāyogāt| bhinnānāmapyabhinnākārajñānanibandhanatve vyaktīnāmapi tathā bhāvo na rāja daṇḍanivāritaḥ| tataśca sāmānyameva nopeyaṃ syāt| iti mūlaharaṃ pakṣamāśrayatā devānāṃ priyeṇa suṣṭha anukūlamācaritaṃ| anenaiva nyāyena kriyākārakasambandhamabhinnajñānanibandhanamupakalpayan pratikṣiptaḥ| pākakriyātvanibandhanaḥ pācakeṣvanugatākāraḥ pratyayastato nānaikāntikatādoṣa ityapi na mantavyaṃ| nahyarthāntarasambandhinī jātirarthāntarapratyayotpattihetuḥ, atiprasaṅgāt| syādetat samavetasamavāyasambandhabalāt pākakriyāsāmānyaṃ pācakeṣvabhinnākāraṃ parāmarśapratyayamupajanayati tato na yathoktadoṣaḥ| tadidamapyasāraṃ| yat udayānantarāpavarjjitayā karmmaṇāmevāsambhavāt, vinaṣṭe karmmaṇi tat sāmānyaṃ na karmmaṇi tadabhāvādeva nāpi karttarīti sambadvasambandhopyasya nāstīti nābhinnapratyayahetuḥ| tasmāt sthitametattadanaikāntikatādoṣaduṣṭatvānnedamanumānaṃ sāmānyasattvāsādhanāya paryyāptamiti| itaścāpi na sāmānyasattvāsādhanamidamanumānaṃ| yathaiva hi parasparāsaṅkīrṇasvabhāvā api śābaleyādayobhāvāḥ kayācideva tadekakāryyapratiniyamalakṣaṇayā svahetubalāyātayā prakṛtyā tadekamabhimatamanugatarūpamupakurbbate, tadaparasāmānyāntaramantareṇānyathānavasthāprasaṅgāt| tathā tamekaṃ parāmarśapratyayamupajanayantu kimantarālagaḍunā vyatirekavatā sāmānyenopagatena|



athocyate pratiniyataśaktayaḥ sarvvabhāvāḥ| etacca sāmānyāpalāpibhirapi niyatamabhyupagamanīyaṃ anyathā kutaḥ śālivījaṃ śālyaṅkurameva janayati na kodravāṅkuramiti| paraparyyanuyoge bhāvaprakṛtiṃ muktvā kimaparamiha vacanīyamasti| etaccottaramasmākamapi na vanaukaḥkulakavalitaṃ, tathāhi vayamapyevaṃ śaktā eva vaktuṃ sāmānyamevopakarttuṃ śaktivyaktīnāṃ bhedāviśeṣe'pi na tadekaṃ vijñānamupajanayitumiti| anuttaraṃ vata doṣasaṅkaṭamatrabhavān dṛṣṭidoṣeṇa praviśyamāno'pi nātmānamātmanā sambedayate| tathāhi śālivījatadaṅkurayoradhyakṣānupalambhanibandhane kāryyakāraṇabhāve'vagate śālivījaṃ śālyaṅkuraṃ janayituṃ śaktaṃ na kodravāṅkuramiti śakyamabhidhātuṃ| naivaṃ sāmānyatadvatorupakāryyopakārakabhāvaḥ kutaścana pramāṇānniścitaḥ| tatkathamidamuttaramabhidhīyamānamādadhīta sādhimānamityalamalīkanirbandhanena| na sādhakapramāṇavirahamātreṇa prekṣāvatāmasadvyavahāraḥ| tatastadabhāvasādhakamanumānamabhidhīyamānamasmābhirākalyatāṃ| yadyadupalabdhilakṣaṇaprāptaṃ sannopalabhyate tattadasaditi prekṣāvadbhirvyavaharttavyaṃ, yathāmbarāmburuhaṃ, nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ kvacidapīti svabhāvānupalabdhiḥ| na cātrāsidvidoṣodbhāvanayā pratyavasthātavyam| tathā hyatrāsidvirbhavantī svarūpato viśeṣaṇato vā bhavet| tatra na tāvadādyaṃ sambhavati| anyopalambharupasyānupalambhasyābhyupagamāt| tasya ca svasambedanapratyakṣasākṣātkṛtasvarūpatvāt kutaḥ svarūpāsidvadoṣāvakāśaḥ|



athocyate svasambedanameva na sambhavati| svātmani kriyāvirodhāt| na hi tayaivāsidhārayā saivāsidhārā cchidyate| tadebāṅgalyagraṃ tenaivāṅgulyagreṇa spṛśyate iti| ato'sidva evāyaṃ hetuḥ| tadidaṃ svasambedanaśabdārthā parijñānavijṛmbhatameva prakaṭayati vāvaḥ| tathāhi kalasakaladhautakuvalayādibhyo vyāvṛttaṃ vijñānamupajāyate| tena bodharūpatayotpattirevāsya svasambittirucyate, prakāśavat| na karmmakarttṛkriyābhāvāt| ekasyānaṃśarūpasya trairūpyānupapattitaḥ| yathaiva hi prakāśakāntaranirapekṣaḥ prakāśaḥ prakāśamāna ātmanaḥ prakāśaka ucyate| tathā jñānamapi jñānāntaranirapekṣaṃ prakāśamānamātmanaḥ prakāśamucyate| tato'yaṃ paramārthaḥ| na jñānaṃ jñānāntarasaṃvedyamupapadyate nāpyasambiditamucyate| yathāprakāre ca svasambedanaśabdārtha vivakṣite na kiñcid vacanīyakamasti kuto yathoktadoṣāvasaraḥ| nāpi viśeṣaṇāsidvyā'sidvirūdbhāvanīyā| upalabdhilakṣaṇaprāptatayā sāmānyasya svayameva parairupagamāt| tathānabhyupagame vā na sāmānyabalena vā kuleyādiṣvanugatākārau dhīdhvanī syātāṃ| na hi yato yatra jñānābhidhānapravṛttistadanupalakṣaṇe tasya pratītirbhavati, daṇḍivat| yat punaridamudyotitamudyotakareṇa| kiṃ sāmānyaṃ pratipadyase, na vā| yadi pratipadyase kathamapanhuṣe| atha na pratipadyase tadā tasyāsidvatvādāśrayāsidvo hetuḥ| tadidaṃ tasya dharmmisvarūpitānabhijñatāvijṛmbhitamābhāti| yato na vayaṃ vahīrūpatayā sāmānyaṃ dharmmitayā'ṅgīkurmmahe| antarmmātrābhiniveśino bhāvābhāvobhayānubhavāhitavāsanāparipākaprabhavasyādhyastavahirvastuno jñānākārasya dharmbhitayopayogāt|



sa ca svasambedanapratyakṣasidvatayā na śakyaḥ pratikṣeptuṃ| tadatra dharmmiṇi vyavasthitāḥ sadasatve cintayanti| kimayaṃ sāmānyaśabdavikalpapratibhāsārtho dharmmī paraparikalpitavahiḥsāmānyanibandhano veti| tasya vāhyānupādānatve sādhyatayā'nupalambho hetuḥ| na punastasyaivābhāvaḥ sādhyate| tadviṣayaśabdaprayogaprasaṅgāt| evambidhe ca dharmmiṇi vivakṣite kuta āśrayāsidvidoṣaḥ| yattūcyate| pratyakṣapramāṇasidvasvabhāvatayā sāmānyasyāsidva evāyaṃ heturiti| tadayuktaṃ, tasya svarūpeṇāpratibhāsanāt|



idameva hi pratyakṣasya pratyakṣatvaṃ yat svarūpasya svabudvau samarpaṇaṃ| idaṃ punarmūlyādānakrayi sāmānyaṃ svarūpañca nādarśayati pratyakṣatāñca svīkarttumicchati| tathāhi na vayaṃ parasparāsaṃkīrṇaśāvaleyādivyaktibhedapratibhāsanavelāyāṃ tadvilakṣaṇamaparamanugatamadhyakṣeṇekṣāmahe| kaṇṭheśanamiva bhūteṣu| śāvaleyasāmānyabudverasidveḥ| tat kathamadṛṣṭakalpanayātmānamātmanā vipralabhemahi|



iti nāsidvo hetuḥ| nāpyanaikāntikatā śaṅkāviṣayamatipatati, vipakṣavṛttyadarśanāt| asapakṣe sambhavānupalambhāt| sādhāraṇānaikāntikatā mābhūta| sandigdhavipakṣavyāvṛttikatā tu pratibandhādarśanādanivārita prasaraiva|



tadetanna samālocitatarkakarkaśadhiyāmabhidhānaṃ| viparyyaye bādhakapramāṇasāmarthyādapasāritasadbhāvatvāttadāśaṅkāyāḥ| tathāhyasattve sādhye sattvaṃ vipakṣaḥ| tatra pratyakṣavṛttyā bhavitavyaṃ| yato yadyadā'vikalā'pratihatasāmarthyaṃ tattadā bhavatyeva| tadyathā'vikalabalasakalakāraṇakalāpo'ṅkuraḥ| sati ca cakṣurādisākalye dṛśye vastunyavikalāpratibadvaśaktikāraṇaṃ pratyakṣaṃ jñānamiti svabhāvahetuḥ| tato virudvopalambhādvipakṣādvyāvarttamāno hetuḥ| asadvyavahārayogyatvena vyāpyata iti vyāptisidvernānaikāntikaḥ| abhimatasādhya pratibandhasidvestu virudvatā dūratarasamutsāritarabhasaprasaraiva| ato'sidvatādidūṣaṇaśaṅkākalaṅkālaṅki(kṛ)tādvetoḥ prastutavastusidvau sidvamasattvaṃ sāmānyasyetyalamatibadvavistaravisāriṇyā kathayeti viramyate|



na ca vastusaṃsthānavat sāmānyaṃ vyakterlakṣaṇaṃ| na cānuvṛttavyāvṛttavarṇādyātmake jātivyaktī varṇādiniyatapratibhāsapratītiprasaṅgāt| vyakterevāsau pratibhāsa iti cet ko'parastarhi sāmānyasyānugatākāra iti cet|



nanu varṇasaṃsthāne virahayya kimaparamanugāmi vidyate| jātibyaktayoḥ samavāyabalādavibhāvitavibhāgayoḥ kṣīrodakayoriva parasparamiśraṇena pratipatteriti cet| na tarhi sāmānyaviśeṣayorekatarasyāpi rūpaṃ gṛhītaṃ| svarūpāgrahaṇe'nayorapyagrahaṇamiti nirālambanaiva sā tādṛśī pratipattiriti paramārtha āveditastāvat nirālambanayā ca pratītyā vyavasthāpyamānaṃ sāmānyaṃ suvyavasthāpitaṃ| tasmādviśeṣyāsidvyāpi nāyamasidvo hetuḥ| sapakṣe varttamāno virudva ityapi na mantavyaḥ| anaikāntikatāpyasya na sambhāvanām arhati| asadvyavahārā napekṣatvena hi dṛśyānupalambho vyāptaḥ| yadi hi sannapi tatra na pravarttayet| iha sāpekṣaḥ syāt| tato vipakṣādvyāpakavirudvāvarudvāt| vyāvarttamāno'sadvyavahāre viśrāmyatīti atastenāsadvyavahāreṇānupalambho vyāpyata iti kuto'nekāntaḥ| tataśca sa evārthaḥ samāyātaḥ|



etāsu pañcasvavabhāsanīṣu

pratyakṣavodhe sphuṭamaṅgurīṣu|

sādhāraṇaṃ ṣaṣṭhamihekṣate yaḥ

śṛṅgaṃ śirasyātmana īkṣate saḥ||iti||



sarvvasya ca pūrvvoktasyāyaṃ paramārthaḥ|

pratyakṣapratibhāsi vartmana pañcasvaṅgulīṣu sthitaṃ sāmānyaṃ pratibhāsate na ca vikalpākārabudvau tathā|

tā evāsphuṭamūrttayotra hi vibhāsante na jātistataḥ

sādṛśyabhramakāraṇau punarimāvekopalabdhidhvanī iti||



sāmānyasidvidūṣaṇadikprasāritā||3||



kṛtiriyaṃ paṇḍitāśokasya||0||